वांछित मन्त्र चुनें

पृष॑ध्रे॒ मेध्ये॑ मात॒रिश्व॒नीन्द्र॑ सुवा॒ने अम॑न्दथाः । यथा॒ सोमं॒ दश॑शिप्रे॒ दशो॑ण्ये॒ स्यूम॑रश्मा॒वृजू॑नसि ॥

अंग्रेज़ी लिप्यंतरण

pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ | yathā somaṁ daśaśipre daśoṇye syūmaraśmāv ṛjūnasi ||

पद पाठ

पृष॑ध्रे । मेध्ये॑ । मा॒त॒रिश्व॑नि । इन्द्र॑ । सु॒वा॒ने । अम॑न्दथाः । यथा॑ । सोम॑म् । दश॑ऽशिप्रे । दश॑ऽओण्ये । स्यूम॑ऽरश्मौ । ऋजू॑नसि ॥ ८.५२.२

ऋग्वेद » मण्डल:8» सूक्त:52» मन्त्र:2 | अष्टक:6» अध्याय:4» वर्ग:20» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:2